apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|
प्रेरिता 18:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaa bhinnade"siiyaa.h sosthininaamaana.m bhajanabhavanasya pradhaanaadhipati.m dh.rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te.su sarvvakarmmasu na mano nyadadhaat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্ৰধানাধিপতিং ধৃৎৱা ৱিচাৰস্থানস্য সম্মুখে প্ৰাহৰন্ তথাপি গাল্লিযা তেষু সৰ্ৱ্ৱকৰ্ম্মসু ন মনো ন্যদধাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্রধানাধিপতিং ধৃৎৱা ৱিচারস্থানস্য সম্মুখে প্রাহরন্ তথাপি গাল্লিযা তেষু সর্ৱ্ৱকর্ম্মসু ন মনো ন্যদধাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ဘိန္နဒေၑီယား သောသ္ထိနိနာမာနံ ဘဇနဘဝနသျ ပြဓာနာဓိပတိံ ဓၖတွာ ဝိစာရသ္ထာနသျ သမ္မုခေ ပြာဟရန် တထာပိ ဂါလ္လိယာ တေၐု သရွွကရ္မ္မသု န မနော နျဒဓာတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા ભિન્નદેશીયાઃ સોસ્થિનિનામાનં ભજનભવનસ્ય પ્રધાનાધિપતિં ધૃત્વા વિચારસ્થાનસ્ય સમ્મુખે પ્રાહરન્ તથાપિ ગાલ્લિયા તેષુ સર્વ્વકર્મ્મસુ ન મનો ન્યદધાત્| |
apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|
apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;
tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|
tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|
yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate
vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,