te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|
प्रेरिता 15:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱাস্মাকং পূৰ্ৱ্ৱপুৰুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভাৰং সোঢুং ন শক্তাঃ সম্প্ৰতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱৰস্য পৰীক্ষাং কৰিষ্যথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱাস্মাকং পূর্ৱ্ৱপুরুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভারং সোঢুং ন শক্তাঃ সম্প্রতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱরস্য পরীক্ষাং করিষ্যথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝါသ္မာကံ ပူရွွပုရုၐာ ဝယဉ္စ သွယံ ယဒျုဂသျ ဘာရံ သောဎုံ န ၑက္တား သမ္ပြတိ တံ ၑိၐျဂဏသျ သ္ကန္ဓေၐု နျသိတုံ ကုတ ဤၑွရသျ ပရီက္ၐာံ ကရိၐျထ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવાસ્માકં પૂર્વ્વપુરુષા વયઞ્ચ સ્વયં યદ્યુગસ્ય ભારં સોઢું ન શક્તાઃ સમ્પ્રતિ તં શિષ્યગણસ્ય સ્કન્ધેષુ ન્યસિતું કુત ઈશ્વરસ્ય પરીક્ષાં કરિષ્યથ? |
te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|
tadaanii.m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva.m nijaprabhu.m parame"svara.m maa pariik.sasva|"
tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti|
idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?
khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|
yu.smaaka.m pitarastatra matpariik.saam akurvvata| kurvvadbhi rme.anusandhaana.m tairad.r"syanta matkriyaa.h| catvaari.m"satsamaa yaavat kruddhvaahantu tadanvaye|
tacca duu.sya.m varttamaanasamayasya d.r.s.taanta.h, yato heto.h saamprata.m sa.m"sodhanakaala.m yaavad yanniruupita.m tadanusaaraat sevaakaari.no maanasikasiddhikara.ne.asamarthaabhi.h