kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|
प्रेरिता 13:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কাৰণাৎ তৌ নিজপদধূলীস্তেষাং প্ৰাতিকূল্যেন পাতযিৎৱেेকনিযং নগৰং গতৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কারণাৎ তৌ নিজপদধূলীস্তেষাং প্রাতিকূল্যেন পাতযিৎৱেेকনিযং নগরং গতৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကာရဏာတ် တော် နိဇပဒဓူလီသ္တေၐာံ ပြာတိကူလျေန ပါတယိတွေेကနိယံ နဂရံ ဂတော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કારણાત્ તૌ નિજપદધૂલીસ્તેષાં પ્રાતિકૂલ્યેન પાતયિત્વેेકનિયં નગરં ગતૌ| |
kintu ye janaa yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa nca na "s.r.nvanti te.saa.m gehaat puraadvaa prasthaanakaale svapaduulii.h paatayata|
tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|
yu.smaaka.m nagariiyaa yaa dhuulyo.asmaasu samalagan taa api yu.smaaka.m praatikuulyena saak.syaartha.m sampaatayaama.h; tathaapii"svararaajya.m yu.smaaka.m samiipam aagatam iti ni"scita.m jaaniita|
tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|
tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|
aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|
tatra susa.mvaada.m pracaaryya bahulokaan "si.syaan k.rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav.rtya gatau|
sa jano lustraa-ikaniyanagarasthaanaa.m bhraat.r.naa.m samiipepi sukhyaatimaan aasiit|
kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|
aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|