itaraan janaan prati prabhu rna braviiti kintvaha.m braviimi; kasyacid bhraaturyo.sid avi"svaasinii satyapi yadi tena sahavaase tu.syati tarhi saa tena na tyajyataa.m|
2 कुरिन्थियों 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script etasyaa.h "slaaghaayaa nimitta.m mayaa yat kathitavya.m tat prabhunaadi.s.teneva kathyate tannahi kintu nirbbodheneva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্যাঃ শ্লাঘাযা নিমিত্তং মযা যৎ কথিতৱ্যং তৎ প্ৰভুনাদিষ্টেনেৱ কথ্যতে তন্নহি কিন্তু নিৰ্ব্বোধেনেৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্যাঃ শ্লাঘাযা নিমিত্তং মযা যৎ কথিতৱ্যং তৎ প্রভুনাদিষ্টেনেৱ কথ্যতে তন্নহি কিন্তু নির্ব্বোধেনেৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသျား ၑ္လာဃာယာ နိမိတ္တံ မယာ ယတ် ကထိတဝျံ တတ် ပြဘုနာဒိၐ္ဋေနေဝ ကထျတေ တန္နဟိ ကိန္တု နိရ္ဗ္ဗောဓေနေဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્યાઃ શ્લાઘાયા નિમિત્તં મયા યત્ કથિતવ્યં તત્ પ્રભુનાદિષ્ટેનેવ કથ્યતે તન્નહિ કિન્તુ નિર્બ્બોધેનેવ| |
itaraan janaan prati prabhu rna braviiti kintvaha.m braviimi; kasyacid bhraaturyo.sid avi"svaasinii satyapi yadi tena sahavaase tu.syati tarhi saa tena na tyajyataa.m|
aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|
yuuya.m mamaaj naanataa.m k.sa.na.m yaavat so.dhum arhatha, ata.h saa yu.smaabhi.h sahyataa.m|
yasmaat mayaa saarddha.m kai"scit maakidaniiyabhraat.rbhiraagatya yuuyamanudyataa iti yadi d.r"syate tarhi tasmaad d.r.dhavi"svaasaad yu.smaaka.m lajjaa jani.syata ityasmaabhi rna vaktavya.m kintvasmaakameva lajjaa jani.syate|