aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|
2 कुरिन्थियों 10:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মৎপ্ৰত্যক্ষে নম্ৰঃ কিন্তু পৰোক্ষে প্ৰগল্ভঃ পৌলোঽহং খ্ৰীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্ৰাৰ্থযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মৎপ্রত্যক্ষে নম্রঃ কিন্তু পরোক্ষে প্রগল্ভঃ পৌলোঽহং খ্রীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্রার্থযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မတ္ပြတျက္ၐေ နမြး ကိန္တု ပရောက္ၐေ ပြဂလ္ဘး ပေါ်လော'ဟံ ခြီၐ္ဋသျ က္ၐာန္တျာ ဝိနီတျာ စ ယုၐ္မာန် ပြာရ္ထယေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મત્પ્રત્યક્ષે નમ્રઃ કિન્તુ પરોક્ષે પ્રગલ્ભઃ પૌલોઽહં ખ્રીષ્ટસ્ય ક્ષાન્ત્યા વિનીત્યા ચ યુષ્માન્ પ્રાર્થયે| |
aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|
sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|
apara nca yi"saayiyo.ati"sayaak.sobhe.na kathayaamaasa, yathaa, adhi maa.m yaistu naace.s.ti sampraaptastai rjanairaha.m| adhi maa.m yai rna samp.r.s.ta.m vij naatastai rjanairaha.m||
he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|
tathaapyaha.m yat pragalbhataro bhavan yu.smaan prabodhayaami tasyaika.m kaara.namida.m|
khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|
yu.smaaka.m kaa vaa nchaa? yu.smatsamiipe mayaa ki.m da.n.dapaa.ninaa gantavyamuta premanamrataatmayuktena vaa?
tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|
mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|
yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|
daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|
tamadhyaha.m "slaaghi.sye maamadhi naanyena kenacid vi.saye.na "slaaghi.sye kevala.m svadaurbbalyena "slaaghi.sye|
iid.r"sii.m pratyaa"saa.m labdhvaa vaya.m mahatii.m pragalbhataa.m prakaa"sayaama.h|
ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|
tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|
yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|
puurvvamaha.m kalevarasya daurbbalyena yu.smaan susa.mvaadam aj naapayamiti yuuya.m jaaniitha|
pa"syataaha.m paulo yu.smaan vadaami yadi chinnatvaco bhavatha tarhi khrii.s.tena kimapi nopakaari.syadhve|
ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|
ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na
yu.smaaka.m viniitatva.m sarvvamaanavai rj naayataa.m, prabhu.h sannidhau vidyate|
kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|
namaskaara e.sa paulasya mama kare.na likhito.abhuut sarvvasmin patra etanmama cihnam etaad.r"sairak.sarai rmayaa likhyate|
aha.m tat pari"sotsyaami, etat paulo.aha.m svahastena likhaami, yatastva.m svapraa.naan api mahya.m dhaarayasi tad vaktu.m necchaami|
idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|
he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|
yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|