ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|
1 तीमुथियुस 5:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script v.rddhaa.h striya"sca maat.rniva yuvatii"sca puur.na"sucitvena bhaginiiriva vinayasva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱৃদ্ধাঃ স্ত্ৰিযশ্চ মাতৃনিৱ যুৱতীশ্চ পূৰ্ণশুচিৎৱেন ভগিনীৰিৱ ৱিনযস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱৃদ্ধাঃ স্ত্রিযশ্চ মাতৃনিৱ যুৱতীশ্চ পূর্ণশুচিৎৱেন ভগিনীরিৱ ৱিনযস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝၖဒ္ဓါး သ္တြိယၑ္စ မာတၖနိဝ ယုဝတီၑ္စ ပူရ္ဏၑုစိတွေန ဘဂိနီရိဝ ဝိနယသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વૃદ્ધાઃ સ્ત્રિયશ્ચ માતૃનિવ યુવતીશ્ચ પૂર્ણશુચિત્વેન ભગિનીરિવ વિનયસ્વ| |
ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|
he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|
alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|
yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|