tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"
1 तीमुथियुस 5:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yata ita.h puurvvam api kaa"scit "sayataanasya pa"scaadgaaminyo jaataa.h| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত ইতঃ পূৰ্ৱ্ৱম্ অপি কাশ্চিৎ শযতানস্য পশ্চাদ্গামিন্যো জাতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত ইতঃ পূর্ৱ্ৱম্ অপি কাশ্চিৎ শযতানস্য পশ্চাদ্গামিন্যো জাতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဣတး ပူရွွမ် အပိ ကာၑ္စိတ် ၑယတာနသျ ပၑ္စာဒ္ဂါမိနျော ဇာတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO jAtAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત ઇતઃ પૂર્વ્વમ્ અપિ કાશ્ચિત્ શયતાનસ્ય પશ્ચાદ્ગામિન્યો જાતાઃ| |
tadaanii.m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija.h prabhu.h parame"svara.h pra.namya.h kevala.h sa sevya"sca|"
huminaayasikandarau te.saa.m yau dvau janau, tau yad dharmmanindaa.m puna rna karttu.m "sik.sete tadartha.m mayaa "sayataanasya kare samarpitau|
aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|
m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|
yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|
tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|
svakiiyasarvvapatre.su caitaanyadhi prastutya tadeva gadati| te.su patre.su katipayaani duruuhyaa.ni vaakyaani vidyante ye ca lokaa aj naanaa"sca ncalaa"sca te nijavinaa"saartham anya"saastriiyavacanaaniiva taanyapi vikaarayanti|
te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|
apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|