tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|
1 कुरिन्थियों 11:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tathaapi mamai.saa vaa nchaa yad yuuyamidam avagataa bhavatha, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি মমৈষা ৱাঞ্ছা যদ্ যূযমিদম্ অৱগতা ভৱথ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি মমৈষা ৱাঞ্ছা যদ্ যূযমিদম্ অৱগতা ভৱথ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ မမဲၐာ ဝါဉ္ဆာ ယဒ် ယူယမိဒမ် အဝဂတာ ဘဝထ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi mamaiSA vAnjchA yad yUyamidam avagatA bhavatha, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ મમૈષા વાઞ્છા યદ્ યૂયમિદમ્ અવગતા ભવથ, |
tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|
yu.smaabhi rna bhadraaya kintu kutsitaaya samaagamyate tasmaad etaani bhaa.samaa.nena mayaa yuuya.m na pra"sa.msaniiyaa.h|
bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h|
yu.smaaka.m vi"svaaso yadi vitatho na bhavet tarhi susa.mvaadayuktaani mama vaakyaani smarataa.m yu.smaaka.m tena susa.mvaadena paritraa.na.m jaayate|
ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|
ekaiko jana.h parame"svaraallabdha.m yad bhajate yasyaa ncaavasthaayaam ii"svare.naahvaayi tadanusaare.naivaacaratu tadaha.m sarvvasamaajasthaan aadi"saami|
yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|
kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|
ato he bhraatara.h yuuyam asmaaka.m vaakyai.h patrai"sca yaa.m "sik.saa.m labdhavantastaa.m k.rtsnaa.m "sik.saa.m dhaarayanta.h susthiraa bhavata|
he bhraatara.h, asmatprabho ryii"sukhrii.s.tasya naamnaa vaya.m yu.smaan idam aadi"saama.h, asmatto yu.smaabhi ryaa "sik.salambhi taa.m vihaaya ka"scid bhraataa yadyavihitaacaara.m karoti tarhi yuuya.m tasmaat p.rthag bhavata|