naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
रोमियों 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৱ্যৱস্থযা পাপং ছিদ্ৰং প্ৰাপ্যাস্মাকম্ অন্তঃ সৰ্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ৱ্যৱস্থযা পাপং ছিদ্রং প্রাপ্যাস্মাকম্ অন্তঃ সর্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဝျဝသ္ထယာ ပါပံ ဆိဒြံ ပြာပျာသ္မာကမ် အန္တး သရွွဝိဓံ ကုတ္သိတာဘိလာၐမ် အဇနယတ်; ယတော ဝျဝသ္ထာယာမ် အဝိဒျမာနာယာံ ပါပံ မၖတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ વ્યવસ્થયા પાપં છિદ્રં પ્રાપ્યાસ્માકમ્ અન્તઃ સર્વ્વવિધં કુત્સિતાભિલાષમ્ અજનયત્; યતો વ્યવસ્થાયામ્ અવિદ્યમાનાયાં પાપં મૃતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yato vyavasthAyAm avidyamAnAyAM pApaM mRtaM| |
naravadhazcauryyaM lObhO duSTatA pravanjcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|
yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|
ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|
adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|
adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|
tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|
ataEva samprati tat karmma mayA kriyata iti nahi kintu mama zarIrasthEna pApEnaiva kriyatE|
aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|