ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতৎকাৰণাৎ পত্যুৰ্জীৱনকালে নাৰী যদ্যন্যং পুৰুষং ৱিৱহতি তৰ্হি সা ৱ্যভিচাৰিণী ভৱতি কিন্তু যদি স পতি ৰ্ম্ৰিযতে তৰ্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুৰুষান্তৰেণ ৱ্যূঢাপি ৱ্যভিচাৰিণী ন ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতৎকারণাৎ পত্যুর্জীৱনকালে নারী যদ্যন্যং পুরুষং ৱিৱহতি তর্হি সা ৱ্যভিচারিণী ভৱতি কিন্তু যদি স পতি র্ম্রিযতে তর্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুরুষান্তরেণ ৱ্যূঢাপি ৱ্যভিচারিণী ন ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတတ္ကာရဏာတ် ပတျုရ္ဇီဝနကာလေ နာရီ ယဒျနျံ ပုရုၐံ ဝိဝဟတိ တရှိ သာ ဝျဘိစာရိဏီ ဘဝတိ ကိန္တု ယဒိ သ ပတိ ရ္မြိယတေ တရှိ သာ တသျာ ဝျဝသ္ထာယာ မုက္တာ သတီ ပုရုၐာန္တရေဏ ဝျူဎာပိ ဝျဘိစာရိဏီ န ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતત્કારણાત્ પત્યુર્જીવનકાલે નારી યદ્યન્યં પુરુષં વિવહતિ તર્હિ સા વ્યભિચારિણી ભવતિ કિન્તુ યદિ સ પતિ ર્મ્રિયતે તર્હિ સા તસ્યા વ્યવસ્થાયા મુક્તા સતી પુરુષાન્તરેણ વ્યૂઢાપિ વ્યભિચારિણી ન ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruSAntareNa vyUDhApi vyabhicAriNI na bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 7:3
12 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|


yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE|


hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|