kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
रोमियों 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৎকাৰণাৎ পত্যুৰ্জীৱনকালে নাৰী যদ্যন্যং পুৰুষং ৱিৱহতি তৰ্হি সা ৱ্যভিচাৰিণী ভৱতি কিন্তু যদি স পতি ৰ্ম্ৰিযতে তৰ্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুৰুষান্তৰেণ ৱ্যূঢাপি ৱ্যভিচাৰিণী ন ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৎকারণাৎ পত্যুর্জীৱনকালে নারী যদ্যন্যং পুরুষং ৱিৱহতি তর্হি সা ৱ্যভিচারিণী ভৱতি কিন্তু যদি স পতি র্ম্রিযতে তর্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুরুষান্তরেণ ৱ্যূঢাপি ৱ্যভিচারিণী ন ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ္ကာရဏာတ် ပတျုရ္ဇီဝနကာလေ နာရီ ယဒျနျံ ပုရုၐံ ဝိဝဟတိ တရှိ သာ ဝျဘိစာရိဏီ ဘဝတိ ကိန္တု ယဒိ သ ပတိ ရ္မြိယတေ တရှိ သာ တသျာ ဝျဝသ္ထာယာ မုက္တာ သတီ ပုရုၐာန္တရေဏ ဝျူဎာပိ ဝျဘိစာရိဏီ န ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્કારણાત્ પત્યુર્જીવનકાલે નારી યદ્યન્યં પુરુષં વિવહતિ તર્હિ સા વ્યભિચારિણી ભવતિ કિન્તુ યદિ સ પતિ ર્મ્રિયતે તર્હિ સા તસ્યા વ્યવસ્થાયા મુક્તા સતી પુરુષાન્તરેણ વ્યૂઢાપિ વ્યભિચારિણી ન ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruSAntareNa vyUDhApi vyabhicAriNI na bhavati| |
kintvahaM yuSmAn vyAharAmi, vyabhicAradOSE na jAtE yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sOpi vyabhicarati|
yAvatkAlaM pati rjIvati tAvatkAlam UPhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyatE tarhi sA nArI patyu rvyavasthAtO mucyatE|
hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|