kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
रोमियों 6:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yadi vayaM khrISTEna sArddham ahanyAmahi tarhi punarapi tEna sahitA jIviSyAma ityatrAsmAkaM vizvAsO vidyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যদি ৱযং খ্ৰীষ্টেন সাৰ্দ্ধম্ অহন্যামহি তৰ্হি পুনৰপি তেন সহিতা জীৱিষ্যাম ইত্যত্ৰাস্মাকং ৱিশ্ৱাসো ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যদি ৱযং খ্রীষ্টেন সার্দ্ধম্ অহন্যামহি তর্হি পুনরপি তেন সহিতা জীৱিষ্যাম ইত্যত্রাস্মাকং ৱিশ্ৱাসো ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယဒိ ဝယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် အဟနျာမဟိ တရှိ ပုနရပိ တေန သဟိတာ ဇီဝိၐျာမ ဣတျတြာသ္မာကံ ဝိၑွာသော ဝိဒျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યદિ વયં ખ્રીષ્ટેન સાર્દ્ધમ્ અહન્યામહિ તર્હિ પુનરપિ તેન સહિતા જીવિષ્યામ ઇત્યત્રાસ્માકં વિશ્વાસો વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yadi vayaM khrISTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviSyAma ityatrAsmAkaM vizvAso vidyate| |
kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|