रोमियों 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hitakAriNO janasya kRtE kOpi praNAn tyaktuM sAhasaM karttuM zaknOti, kintu dhArmmikasya kRtE prAyENa kOpi prANAn na tyajati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হিতকাৰিণো জনস্য কৃতে কোপি প্ৰণান্ ত্যক্তুং সাহসং কৰ্ত্তুং শক্নোতি, কিন্তু ধাৰ্ম্মিকস্য কৃতে প্ৰাযেণ কোপি প্ৰাণান্ ন ত্যজতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হিতকারিণো জনস্য কৃতে কোপি প্রণান্ ত্যক্তুং সাহসং কর্ত্তুং শক্নোতি, কিন্তু ধার্ম্মিকস্য কৃতে প্রাযেণ কোপি প্রাণান্ ন ত্যজতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟိတကာရိဏော ဇနသျ ကၖတေ ကောပိ ပြဏာန် တျက္တုံ သာဟသံ ကရ္တ္တုံ ၑက္နောတိ, ကိန္တု ဓာရ္မ္မိကသျ ကၖတေ ပြာယေဏ ကောပိ ပြာဏာန် န တျဇတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હિતકારિણો જનસ્ય કૃતે કોપિ પ્રણાન્ ત્યક્તું સાહસં કર્ત્તું શક્નોતિ, કિન્તુ ધાર્મ્મિકસ્ય કૃતે પ્રાયેણ કોપિ પ્રાણાન્ ન ત્યજતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script hitakAriNo janasya kRte kopi praNAn tyaktuM sAhasaM karttuM zaknoti, kintu dhArmmikasya kRte prAyeNa kopi prANAn na tyajati| |
mitrANAM kAraNAt svaprANadAnaparyyantaM yat prEma tasmAn mahAprEma kasyApi nAsti|
sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|
tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahi bhinnadEzIyaiH sarvvadharmmasamAjairapi|
asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|
kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|
asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|