yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
रोमियों 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एष धन्यवादस्त्वक्छेदिनम् अत्वक्छेदिनं वा कं प्रति भवति? इब्राहीमो विश्वासः पुण्यार्थं गणित इति वयं वदामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এষ ধন্যৱাদস্ত্ৱক্ছেদিনম্ অৎৱক্ছেদিনং ৱা কং প্ৰতি ভৱতি? ইব্ৰাহীমো ৱিশ্ৱাসঃ পুণ্যাৰ্থং গণিত ইতি ৱযং ৱদামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এষ ধন্যৱাদস্ত্ৱক্ছেদিনম্ অৎৱক্ছেদিনং ৱা কং প্রতি ভৱতি? ইব্রাহীমো ৱিশ্ৱাসঃ পুণ্যার্থং গণিত ইতি ৱযং ৱদামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧၐ ဓနျဝါဒသ္တွက္ဆေဒိနမ် အတွက္ဆေဒိနံ ဝါ ကံ ပြတိ ဘဝတိ? ဣဗြာဟီမော ဝိၑွာသး ပုဏျာရ္ထံ ဂဏိတ ဣတိ ဝယံ ဝဒါမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એષ ધન્યવાદસ્ત્વક્છેદિનમ્ અત્વક્છેદિનં વા કં પ્રતિ ભવતિ? ઇબ્રાહીમો વિશ્વાસઃ પુણ્યાર્થં ગણિત ઇતિ વયં વદામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eSa dhanyavAdastvakchedinam atvakchedinaM vA kaM prati bhavati? ibrAhImo vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH| |
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|
zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva|
tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|
sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|