vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|
रोमियों 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa ca dhanyaH parEzEna pApaM yasya na gaNyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स च धन्यः परेशेन पापं यस्य न गण्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স চ ধন্যঃ পৰেশেন পাপং যস্য ন গণ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স চ ধন্যঃ পরেশেন পাপং যস্য ন গণ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ စ ဓနျး ပရေၑေန ပါပံ ယသျ န ဂဏျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ચ ધન્યઃ પરેશેન પાપં યસ્ય ન ગણ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa ca dhanyaH parezena pApaM yasya na gaNyate| |
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|
yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|