tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
रोमियों 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যঃ পাপিনং সপুণ্যীকৰোতি তস্মিন্ ৱিশ্ৱাসিনঃ কৰ্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যাৰ্থং গণ্যো ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যঃ পাপিনং সপুণ্যীকরোতি তস্মিন্ ৱিশ্ৱাসিনঃ কর্ম্মহীনস্য জনস্য যো ৱিশ্ৱাসঃ স পুণ্যার্থং গণ্যো ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယး ပါပိနံ သပုဏျီကရောတိ တသ္မိန် ဝိၑွာသိနး ကရ္မ္မဟီနသျ ဇနသျ ယော ဝိၑွာသး သ ပုဏျာရ္ထံ ဂဏျော ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યઃ પાપિનં સપુણ્યીકરોતિ તસ્મિન્ વિશ્વાસિનઃ કર્મ્મહીનસ્ય જનસ્ય યો વિશ્વાસઃ સ પુણ્યાર્થં ગણ્યો ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yaH pApinaM sapuNyIkaroti tasmin vizvAsinaH karmmahInasya janasya yo vizvAsaH sa puNyArthaM gaNyo bhavati| |
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|
yatasta IzvaradattaM puNyam avijnjAya svakRtapuNyaM sthApayitum cESTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|
yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|
yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE
zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva|
aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|