tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|
रोमियों 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শাস্ত্ৰে কিং লিখতি? ইব্ৰাহীম্ ঈশ্ৱৰে ৱিশ্ৱসনাৎ স ৱিশ্ৱাসস্তস্মৈ পুণ্যাৰ্থং গণিতো বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শাস্ত্রে কিং লিখতি? ইব্রাহীম্ ঈশ্ৱরে ৱিশ্ৱসনাৎ স ৱিশ্ৱাসস্তস্মৈ পুণ্যার্থং গণিতো বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑာသ္တြေ ကိံ လိခတိ? ဣဗြာဟီမ် ဤၑွရေ ဝိၑွသနာတ် သ ဝိၑွာသသ္တသ္မဲ ပုဏျာရ္ထံ ဂဏိတော ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શાસ્ત્રે કિં લિખતિ? ઇબ્રાહીમ્ ઈશ્વરે વિશ્વસનાત્ સ વિશ્વાસસ્તસ્મૈ પુણ્યાર્થં ગણિતો બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zAstre kiM likhati? ibrAhIm Izvare vizvasanAt sa vizvAsastasmai puNyArthaM gaNito babhUva| |
tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?
aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;
kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati|
ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|
itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|
yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?