yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
रोमियों 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script maggalArthaM pApamapi karaNIyamiti vAkyaM tvayA kutO nOcyatE? kintu yairucyatE tE nitAntaM daNPasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyantO lOkA vadanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মঙ্গলাৰ্থং পাপমপি কৰণীযমিতি ৱাক্যং ৎৱযা কুতো নোচ্যতে? কিন্তু যৈৰুচ্যতে তে নিতান্তং দণ্ডস্য পাত্ৰাণি ভৱন্তি; তথাপি তদ্ৱাক্যম্ অস্মাভিৰপ্যুচ্যত ইত্যস্মাকং গ্লানিং কুৰ্ৱ্ৱন্তঃ কিযন্তো লোকা ৱদন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মঙ্গলার্থং পাপমপি করণীযমিতি ৱাক্যং ৎৱযা কুতো নোচ্যতে? কিন্তু যৈরুচ্যতে তে নিতান্তং দণ্ডস্য পাত্রাণি ভৱন্তি; তথাপি তদ্ৱাক্যম্ অস্মাভিরপ্যুচ্যত ইত্যস্মাকং গ্লানিং কুর্ৱ্ৱন্তঃ কিযন্তো লোকা ৱদন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မင်္ဂလာရ္ထံ ပါပမပိ ကရဏီယမိတိ ဝါကျံ တွယာ ကုတော နောစျတေ? ကိန္တု ယဲရုစျတေ တေ နိတာန္တံ ဒဏ္ဍသျ ပါတြာဏိ ဘဝန္တိ; တထာပိ တဒွါကျမ် အသ္မာဘိရပျုစျတ ဣတျသ္မာကံ ဂ္လာနိံ ကုရွွန္တး ကိယန္တော လောကာ ဝဒန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મઙ્ગલાર્થં પાપમપિ કરણીયમિતિ વાક્યં ત્વયા કુતો નોચ્યતે? કિન્તુ યૈરુચ્યતે તે નિતાન્તં દણ્ડસ્ય પાત્રાણિ ભવન્તિ; તથાપિ તદ્વાક્યમ્ અસ્માભિરપ્યુચ્યત ઇત્યસ્માકં ગ્લાનિં કુર્વ્વન્તઃ કિયન્તો લોકા વદન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script maGgalArthaM pApamapi karaNIyamiti vAkyaM tvayA kuto nocyate? kintu yairucyate te nitAntaM daNDasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyucyata ityasmAkaM glAniM kurvvantaH kiyanto lokA vadanti| |
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|
prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|
tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti|
mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|
yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|