tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|
रोमियों 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasya mahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyO bhavAmi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱৰস্য সত্যৎৱেন তস্য মহিমা ৱৰ্দ্ধতে তৰ্হি কস্মাদহং ৱিচাৰেঽপৰাধিৎৱেন গণ্যো ভৱামি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱরস্য সত্যৎৱেন তস্য মহিমা ৱর্দ্ধতে তর্হি কস্মাদহং ৱিচারেঽপরাধিৎৱেন গণ্যো ভৱামি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ မိထျာဝါကျဝဒနာဒ် ယဒီၑွရသျ သတျတွေန တသျ မဟိမာ ဝရ္ဒ္ဓတေ တရှိ ကသ္မာဒဟံ ဝိစာရေ'ပရာဓိတွေန ဂဏျော ဘဝါမိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ મિથ્યાવાક્યવદનાદ્ યદીશ્વરસ્ય સત્યત્વેન તસ્ય મહિમા વર્દ્ધતે તર્હિ કસ્માદહં વિચારેઽપરાધિત્વેન ગણ્યો ભવામિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama mithyAvAkyavadanAd yadIzvarasya satyatvena tasya mahimA varddhate tarhi kasmAdahaM vicAre'parAdhitvena gaNyo bhavAmi? |
tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|