sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|
रोमियों 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং ন ভৱতু, তথা সতীশ্ৱৰঃ কথং জগতো ৱিচাৰযিতা ভৱিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং ন ভৱতু, তথা সতীশ্ৱরঃ কথং জগতো ৱিচারযিতা ভৱিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ န ဘဝတု, တထာ သတီၑွရး ကထံ ဇဂတော ဝိစာရယိတာ ဘဝိၐျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં ન ભવતુ, તથા સતીશ્વરઃ કથં જગતો વિચારયિતા ભવિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM na bhavatu, tathA satIzvaraH kathaM jagato vicArayitA bhaviSyati? |
sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|
yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|
tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|
kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|