ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং ন ভৱতু, তথা সতীশ্ৱৰঃ কথং জগতো ৱিচাৰযিতা ভৱিষ্যতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং ন ভৱতু, তথা সতীশ্ৱরঃ কথং জগতো ৱিচারযিতা ভৱিষ্যতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ န ဘဝတု, တထာ သတီၑွရး ကထံ ဇဂတော ဝိစာရယိတာ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં ન ભવતુ, તથા સતીશ્વરઃ કથં જગતો વિચારયિતા ભવિષ્યતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM na bhavatu, tathA satIzvaraH kathaM jagato vicArayitA bhaviSyati?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 3:6
13 अन्तरसन्दर्भाः  

sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|


kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|