manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|
रोमियों 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেনাপি প্ৰকাৰেণ নহি| যদ্যপি সৰ্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱৰঃ সত্যৱাদী| শাস্ত্ৰে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নিৰ্দ্দোষো হি ভৱিষ্যসি| ৱিচাৰে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেনাপি প্রকারেণ নহি| যদ্যপি সর্ৱ্ৱে মনুষ্যা মিথ্যাৱাদিনস্তথাপীশ্ৱরঃ সত্যৱাদী| শাস্ত্রে যথা লিখিতমাস্তে, অতস্ত্ৱন্তু স্ৱৱাক্যেন নির্দ্দোষো হি ভৱিষ্যসি| ৱিচারে চৈৱ নিষ্পাপো ভৱিষ্যসি ন সংশযঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေနာပိ ပြကာရေဏ နဟိ၊ ယဒျပိ သရွွေ မနုၐျာ မိထျာဝါဒိနသ္တထာပီၑွရး သတျဝါဒီ၊ ၑာသ္တြေ ယထာ လိခိတမာသ္တေ, အတသ္တွန္တု သွဝါကျေန နိရ္ဒ္ဒေါၐော ဟိ ဘဝိၐျသိ၊ ဝိစာရေ စဲဝ နိၐ္ပာပေါ ဘဝိၐျသိ န သံၑယး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેનાપિ પ્રકારેણ નહિ| યદ્યપિ સર્વ્વે મનુષ્યા મિથ્યાવાદિનસ્તથાપીશ્વરઃ સત્યવાદી| શાસ્ત્રે યથા લિખિતમાસ્તે, અતસ્ત્વન્તુ સ્વવાક્યેન નિર્દ્દોષો હિ ભવિષ્યસિ| વિચારે ચૈવ નિષ્પાપો ભવિષ્યસિ ન સંશયઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kenApi prakAreNa nahi| yadyapi sarvve manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstre yathA likhitamAste, atastvantu svavAkyena nirddoSo hi bhaviSyasi| vicAre caiva niSpApo bhaviSyasi na saMzayaH| |
manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|
sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|
IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|
patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM|
tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|
kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|
tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|
tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|
yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|
yuSmAn prati mayA kathitAni vAkyAnyagrE svIkRtAni zESE'svIkRtAni nAbhavan EtEnEzvarasya vizvastatA prakAzatE|
parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|
ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|
kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|
aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|
yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|
ataEva yasmin anRtakathanam Izvarasya na sAdhyaM tAdRzEnAcalEna viSayadvayEna sammukhastharakSAsthalasya prAptayE palAyitAnAm asmAkaM sudRPhA sAntvanA jAyatE|
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|
aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|