aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
रोमियों 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিমাৰ্গগামিনঃ সৰ্ৱ্ৱে সৰ্ৱ্ৱে দুষ্কৰ্ম্মকাৰিণঃ| একো জনোপি নো তেষাং সাধুকৰ্ম্ম কৰোতি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিমার্গগামিনঃ সর্ৱ্ৱে সর্ৱ্ৱে দুষ্কর্ম্মকারিণঃ| একো জনোপি নো তেষাং সাধুকর্ম্ম করোতি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိမာရ္ဂဂါမိနး သရွွေ သရွွေ ဒုၐ္ကရ္မ္မကာရိဏး၊ ဧကော ဇနောပိ နော တေၐာံ သာဓုကရ္မ္မ ကရောတိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિમાર્ગગામિનઃ સર્વ્વે સર્વ્વે દુષ્કર્મ્મકારિણઃ| એકો જનોપિ નો તેષાં સાધુકર્મ્મ કરોતિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vimArgagAminaH sarvve sarvve duSkarmmakAriNaH| eko janopi no teSAM sAdhukarmma karoti ca| |
aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaM prakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tu viSaM tiSThati sarppavat|
tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|
yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|