ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱিমাৰ্গগামিনঃ সৰ্ৱ্ৱে সৰ্ৱ্ৱে দুষ্কৰ্ম্মকাৰিণঃ| একো জনোপি নো তেষাং সাধুকৰ্ম্ম কৰোতি চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱিমার্গগামিনঃ সর্ৱ্ৱে সর্ৱ্ৱে দুষ্কর্ম্মকারিণঃ| একো জনোপি নো তেষাং সাধুকর্ম্ম করোতি চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝိမာရ္ဂဂါမိနး သရွွေ သရွွေ ဒုၐ္ကရ္မ္မကာရိဏး၊ ဧကော ဇနောပိ နော တေၐာံ သာဓုကရ္မ္မ ကရောတိ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વિમાર્ગગામિનઃ સર્વ્વે સર્વ્વે દુષ્કર્મ્મકારિણઃ| એકો જનોપિ નો તેષાં સાધુકર્મ્મ કરોતિ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vimArgagAminaH sarvve sarvve duSkarmmakAriNaH| eko janopi no teSAM sAdhukarmma karoti ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 3:12
22 अन्तरसन्दर्भाः  

aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|


tathA tESAntu vai kaNThA anAvRtazmazAnavat| stutivAdaM prakurvvanti jihvAbhistE tu kEvalaM| tESAmOSThasya nimnE tu viSaM tiSThati sarppavat|


tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|


sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|


yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|