ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তৱ সদাচৰণায স ঈশ্ৱৰস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকৰ্ম্মাচৰসি তৰ্হি ৎৱং শঙ্কস্ৱ যতঃ স নিৰৰ্থকং খঙ্গং ন ধাৰযতি; কুকৰ্ম্মাচাৰিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱৰস্য দণ্ডদভৃত্য এৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তৱ সদাচরণায স ঈশ্ৱরস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকর্ম্মাচরসি তর্হি ৎৱং শঙ্কস্ৱ যতঃ স নিরর্থকং খঙ্গং ন ধারযতি; কুকর্ম্মাচারিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱরস্য দণ্ডদভৃত্য এৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တဝ သဒါစရဏာယ သ ဤၑွရသျ ဘၖတျော'သ္တိ၊ ကိန္တု ယဒိ ကုကရ္မ္မာစရသိ တရှိ တွံ ၑင်္ကသွ ယတး သ နိရရ္ထကံ ခင်္ဂံ န ဓာရယတိ; ကုကရ္မ္မာစာရိဏံ သမုစိတံ ဒဏ္ဍယိတုမ် သ ဤၑွရသျ ဒဏ္ဍဒဘၖတျ ဧဝ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તવ સદાચરણાય સ ઈશ્વરસ્ય ભૃત્યોઽસ્તિ| કિન્તુ યદિ કુકર્મ્માચરસિ તર્હિ ત્વં શઙ્કસ્વ યતઃ સ નિરર્થકં ખઙ્ગં ન ધારયતિ; કુકર્મ્માચારિણં સમુચિતં દણ્ડયિતુમ્ સ ઈશ્વરસ્ય દણ્ડદભૃત્ય એવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatastava sadAcaraNAya sa Izvarasya bhRtyo'sti| kintu yadi kukarmmAcarasi tarhi tvaM zaGkasva yataH sa nirarthakaM khaGgaM na dhArayati; kukarmmAcAriNaM samucitaM daNDayitum sa Izvarasya daNDadabhRtya eva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 13:4
23 अन्तरसन्दर्भाः  

hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|


EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti|


Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


dEzAdhyakSANAnjca yatastE duSkarmmakAriNAM daNPadAnArthaM satkarmmakAriNAM prazaMsArthanjca tEna prEritAH|