iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|
रोमियों 13:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শাস্তা সদাচাৰিণাং ভযপ্ৰদো নহি দুৰাচাৰিণামেৱ ভযপ্ৰদো ভৱতি; ৎৱং কিং তস্মান্ নিৰ্ভযো ভৱিতুম্ ইচ্ছসি? তৰ্হি সৎকৰ্ম্মাচৰ, তস্মাদ্ যশো লপ্স্যসে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শাস্তা সদাচারিণাং ভযপ্রদো নহি দুরাচারিণামেৱ ভযপ্রদো ভৱতি; ৎৱং কিং তস্মান্ নির্ভযো ভৱিতুম্ ইচ্ছসি? তর্হি সৎকর্ম্মাচর, তস্মাদ্ যশো লপ্স্যসে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑာသ္တာ သဒါစာရိဏာံ ဘယပြဒေါ နဟိ ဒုရာစာရိဏာမေဝ ဘယပြဒေါ ဘဝတိ; တွံ ကိံ တသ္မာန် နိရ္ဘယော ဘဝိတုမ် ဣစ္ဆသိ? တရှိ သတ္ကရ္မ္မာစရ, တသ္မာဒ် ယၑော လပ္သျသေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શાસ્તા સદાચારિણાં ભયપ્રદો નહિ દુરાચારિણામેવ ભયપ્રદો ભવતિ; ત્વં કિં તસ્માન્ નિર્ભયો ભવિતુમ્ ઇચ્છસિ? તર્હિ સત્કર્મ્માચર, તસ્માદ્ યશો લપ્સ્યસે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zAstA sadAcAriNAM bhayaprado nahi durAcAriNAmeva bhayaprado bhavati; tvaM kiM tasmAn nirbhayo bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazo lapsyase, |
iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|
yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|