ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকম্ একৈকজনঃ শাসনপদস্য নিঘ্নো ভৱতু যতো যানি শাসনপদানি সন্তি তানি সৰ্ৱ্ৱাণীশ্ৱৰেণ স্থাপিতানি; ঈশ্ৱৰং ৱিনা পদস্থাপনং ন ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকম্ একৈকজনঃ শাসনপদস্য নিঘ্নো ভৱতু যতো যানি শাসনপদানি সন্তি তানি সর্ৱ্ৱাণীশ্ৱরেণ স্থাপিতানি; ঈশ্ৱরং ৱিনা পদস্থাপনং ন ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကမ် ဧကဲကဇနး ၑာသနပဒသျ နိဃ္နော ဘဝတု ယတော ယာနိ ၑာသနပဒါနိ သန္တိ တာနိ သရွွာဏီၑွရေဏ သ္ထာပိတာနိ; ဤၑွရံ ဝိနာ ပဒသ္ထာပနံ န ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકમ્ એકૈકજનઃ શાસનપદસ્ય નિઘ્નો ભવતુ યતો યાનિ શાસનપદાનિ સન્તિ તાનિ સર્વ્વાણીશ્વરેણ સ્થાપિતાનિ; ઈશ્વરં વિના પદસ્થાપનં ન ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkam ekaikajanaH zAsanapadasya nighno bhavatu yato yAni zAsanapadAni santi tAni sarvvANIzvareNa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 13:1
25 अन्तरसन्दर्भाः  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|


yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|


sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH|


tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH


tathaivEmE svapnAcAriNO'pi svazarIrANi kalagkayanti rAjAdhInatAM na svIkurvvantyuccapadasthAn nindanti ca|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|