tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|
रोमियों 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE ca lOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা লিখিতম্ আস্তে, ঘোৰনিদ্ৰালুতাভাৱং দৃষ্টিহীনে চ লোচনে| কৰ্ণৌ শ্ৰুতিৱিহীনৌ চ প্ৰদদৌ তেভ্য ঈশ্ৱৰঃ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা লিখিতম্ আস্তে, ঘোরনিদ্রালুতাভাৱং দৃষ্টিহীনে চ লোচনে| কর্ণৌ শ্রুতিৱিহীনৌ চ প্রদদৌ তেভ্য ঈশ্ৱরঃ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ လိခိတမ် အာသ္တေ, ဃောရနိဒြာလုတာဘာဝံ ဒၖၐ္ဋိဟီနေ စ လောစနေ၊ ကရ္ဏော် ၑြုတိဝိဟီနော် စ ပြဒဒေါ် တေဘျ ဤၑွရး။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા લિખિતમ્ આસ્તે, ઘોરનિદ્રાલુતાભાવં દૃષ્ટિહીને ચ લોચને| કર્ણૌ શ્રુતિવિહીનૌ ચ પ્રદદૌ તેભ્ય ઈશ્વરઃ|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA likhitam Aste, ghoranidrAlutAbhAvaM dRSTihIne ca locane| karNau zrutivihInau ca pradadau tebhya IzvaraH|| |
tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|
"upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|