yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|
रोमियों 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শাস্ত্ৰে যাদৃশং লিখতি ৱিশ্ৱসিষ্যতি যস্তত্ৰ স জনো ন ত্ৰপিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শাস্ত্রে যাদৃশং লিখতি ৱিশ্ৱসিষ্যতি যস্তত্র স জনো ন ত্রপিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑာသ္တြေ ယာဒၖၑံ လိခတိ ဝိၑွသိၐျတိ ယသ္တတြ သ ဇနော န တြပိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શાસ્ત્રે યાદૃશં લિખતિ વિશ્વસિષ્યતિ યસ્તત્ર સ જનો ન ત્રપિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zAstre yAdRzaM likhati vizvasiSyati yastatra sa jano na trapiSyate| |
yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|
likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|
yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOni sthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIva mUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati|