yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|
प्रकाशितवाक्य 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEzAzca yOSitAM kEzAnAM sadRzAH, dantAzca siMhadantatulyAH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari केशाश्च योषितां केशानां सदृशाः, दन्ताश्च सिंहदन्ततुल्याः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেশাশ্চ যোষিতাং কেশানাং সদৃশাঃ, দন্তাশ্চ সিংহদন্ততুল্যাঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেশাশ্চ যোষিতাং কেশানাং সদৃশাঃ, দন্তাশ্চ সিংহদন্ততুল্যাঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေၑာၑ္စ ယောၐိတာံ ကေၑာနာံ သဒၖၑား, ဒန္တာၑ္စ သိံဟဒန္တတုလျား, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેશાશ્ચ યોષિતાં કેશાનાં સદૃશાઃ, દન્તાશ્ચ સિંહદન્તતુલ્યાઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kezAzca yoSitAM kezAnAM sadRzAH, dantAzca siMhadantatulyAH, |
yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|
tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH
aparaM kEzaracanayA svarNAlagkAradhAraNOna paricchadaparidhAnEna vA yuSmAkaM vAhyabhUSA na bhavatu,