tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanu rdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn|
प्रकाशितवाक्य 9:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM pataggAnAm AkArO yuddhArthaM susajjitAnAm azvAnAm AkArasya tulyaH, tESAM ziraHsu suvarNakirITAnIva kirITAni vidyantE, mukhamaNPalAni ca mAnuSikamukhatulyAni, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां पतङ्गानाम् आकारो युद्धार्थं सुसज्जितानाम् अश्वानाम् आकारस्य तुल्यः, तेषां शिरःसु सुवर्णकिरीटानीव किरीटानि विद्यन्ते, मुखमण्डलानि च मानुषिकमुखतुल्यानि, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং পতঙ্গানাম্ আকাৰো যুদ্ধাৰ্থং সুসজ্জিতানাম্ অশ্ৱানাম্ আকাৰস্য তুল্যঃ, তেষাং শিৰঃসু সুৱৰ্ণকিৰীটানীৱ কিৰীটানি ৱিদ্যন্তে, মুখমণ্ডলানি চ মানুষিকমুখতুল্যানি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং পতঙ্গানাম্ আকারো যুদ্ধার্থং সুসজ্জিতানাম্ অশ্ৱানাম্ আকারস্য তুল্যঃ, তেষাং শিরঃসু সুৱর্ণকিরীটানীৱ কিরীটানি ৱিদ্যন্তে, মুখমণ্ডলানি চ মানুষিকমুখতুল্যানি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ ပတင်္ဂါနာမ် အာကာရော ယုဒ္ဓါရ္ထံ သုသဇ္ဇိတာနာမ် အၑွာနာမ် အာကာရသျ တုလျး, တေၐာံ ၑိရးသု သုဝရ္ဏကိရီဋာနီဝ ကိရီဋာနိ ဝိဒျန္တေ, မုခမဏ္ဍလာနိ စ မာနုၐိကမုခတုလျာနိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં પતઙ્ગાનામ્ આકારો યુદ્ધાર્થં સુસજ્જિતાનામ્ અશ્વાનામ્ આકારસ્ય તુલ્યઃ, તેષાં શિરઃસુ સુવર્ણકિરીટાનીવ કિરીટાનિ વિદ્યન્તે, મુખમણ્ડલાનિ ચ માનુષિકમુખતુલ્યાનિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM pataGgAnAm AkAro yuddhArthaM susajjitAnAm azvAnAm AkArasya tulyaH, teSAM ziraHsu suvarNakirITAnIva kirITAni vidyante, mukhamaNDalAni ca mAnuSikamukhatulyAni, |
tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanu rdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn|
tasmAd dhUmAt pataggESu pRthivyAM nirgatESu naralOkasthavRzcikavat balaM tEbhyO'dAyi|