ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

parantu tESAM badhAya nahi kEvalaM panjca mAsAn yAvat yAtanAdAnAya tEbhyaH sAmarthyamadAyi| vRzcikEna daSTasya mAnavasya yAdRzI yAtanA jAyatE tairapi tAdRzI yAtanA pradIyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

परन्तु तेषां बधाय नहि केवलं पञ्च मासान् यावत् यातनादानाय तेभ्यः सामर्थ्यमदायि। वृश्चिकेन दष्टस्य मानवस्य यादृशी यातना जायते तैरपि तादृशी यातना प्रदीयते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৰন্তু তেষাং বধায নহি কেৱলং পঞ্চ মাসান্ যাৱৎ যাতনাদানায তেভ্যঃ সামৰ্থ্যমদাযি| ৱৃশ্চিকেন দষ্টস্য মানৱস্য যাদৃশী যাতনা জাযতে তৈৰপি তাদৃশী যাতনা প্ৰদীযতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পরন্তু তেষাং বধায নহি কেৱলং পঞ্চ মাসান্ যাৱৎ যাতনাদানায তেভ্যঃ সামর্থ্যমদাযি| ৱৃশ্চিকেন দষ্টস্য মানৱস্য যাদৃশী যাতনা জাযতে তৈরপি তাদৃশী যাতনা প্রদীযতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပရန္တု တေၐာံ ဗဓာယ နဟိ ကေဝလံ ပဉ္စ မာသာန် ယာဝတ် ယာတနာဒါနာယ တေဘျး သာမရ္ထျမဒါယိ၊ ဝၖၑ္စိကေန ဒၐ္ဋသျ မာနဝသျ ယာဒၖၑီ ယာတနာ ဇာယတေ တဲရပိ တာဒၖၑီ ယာတနာ ပြဒီယတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પરન્તુ તેષાં બધાય નહિ કેવલં પઞ્ચ માસાન્ યાવત્ યાતનાદાનાય તેભ્યઃ સામર્થ્યમદાયિ| વૃશ્ચિકેન દષ્ટસ્ય માનવસ્ય યાદૃશી યાતના જાયતે તૈરપિ તાદૃશી યાતના પ્રદીયતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

parantu teSAM badhAya nahi kevalaM paJca mAsAn yAvat yAtanAdAnAya tebhyaH sAmarthyamadAyi| vRzcikena daSTasya mAnavasya yAdRzI yAtanA jAyate tairapi tAdRzI yAtanA pradIyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 9:5
12 अन्तरसन्दर्भाः  

tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|


anantaraM tasmai darpavAkyEzvaranindAvAdi vadanaM dvicatvAriMzanmAsAn yAvad avasthitEH sAmarthyanjcAdAyi|


aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmA adAyi|


vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH|


tasmAd dhUmAt pataggESu pRthivyAM nirgatESu naralOkasthavRzcikavat balaM tEbhyO'dAyi|