प्रकाशितवाक्य 9:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prathamaH santApO gatavAn pazya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रथमः सन्तापो गतवान् पश्य इतः परमपि द्वाभ्यां सन्तापाभ्याम् उपस्थातव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰথমঃ সন্তাপো গতৱান্ পশ্য ইতঃ পৰমপি দ্ৱাভ্যাং সন্তাপাভ্যাম্ উপস্থাতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রথমঃ সন্তাপো গতৱান্ পশ্য ইতঃ পরমপি দ্ৱাভ্যাং সন্তাপাভ্যাম্ উপস্থাতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြထမး သန္တာပေါ ဂတဝါန် ပၑျ ဣတး ပရမပိ ဒွါဘျာံ သန္တာပါဘျာမ် ဥပသ္ထာတဝျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રથમઃ સન્તાપો ગતવાન્ પશ્ય ઇતઃ પરમપિ દ્વાભ્યાં સન્તાપાભ્યામ્ ઉપસ્થાતવ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prathamaH santApo gatavAn pazya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM| |
tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|