प्रकाशितवाक्य 6:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO 'ruNavarNO 'para EkO 'zvO nirgatavAn tadArOhiNi pRthivItaH zAntyapaharaNasya lOkAnAM madhyE parasparaM pratighAtOtpAdanasya ca sAmarthyaM samarpitam, EkO bRhatkhaggO 'pi tasmA adAyi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ঽৰুণৱৰ্ণো ঽপৰ একো ঽশ্ৱো নিৰ্গতৱান্ তদাৰোহিণি পৃথিৱীতঃ শান্ত্যপহৰণস্য লোকানাং মধ্যে পৰস্পৰং প্ৰতিঘাতোৎপাদনস্য চ সামৰ্থ্যং সমৰ্পিতম্, একো বৃহৎখঙ্গো ঽপি তস্মা অদাযি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ঽরুণৱর্ণো ঽপর একো ঽশ্ৱো নির্গতৱান্ তদারোহিণি পৃথিৱীতঃ শান্ত্যপহরণস্য লোকানাং মধ্যে পরস্পরং প্রতিঘাতোৎপাদনস্য চ সামর্থ্যং সমর্পিতম্, একো বৃহৎখঙ্গো ঽপি তস্মা অদাযি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော 'ရုဏဝရ္ဏော 'ပရ ဧကော 'ၑွော နိရ္ဂတဝါန် တဒါရောဟိဏိ ပၖထိဝီတး ၑာန္တျပဟရဏသျ လောကာနာံ မဓျေ ပရသ္ပရံ ပြတိဃာတောတ္ပာဒနသျ စ သာမရ္ထျံ သမရ္ပိတမ်, ဧကော ဗၖဟတ္ခင်္ဂေါ 'ပိ တသ္မာ အဒါယိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ઽરુણવર્ણો ઽપર એકો ઽશ્વો નિર્ગતવાન્ તદારોહિણિ પૃથિવીતઃ શાન્ત્યપહરણસ્ય લોકાનાં મધ્યે પરસ્પરં પ્રતિઘાતોત્પાદનસ્ય ચ સામર્થ્યં સમર્પિતમ્, એકો બૃહત્ખઙ્ગો ઽપિ તસ્મા અદાયિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato 'ruNavarNo 'para eko 'zvo nirgatavAn tadArohiNi pRthivItaH zAntyapaharaNasya lokAnAM madhye parasparaM pratighAtotpAdanasya ca sAmarthyaM samarpitam, eko bRhatkhaGgo 'pi tasmA adAyi| |
yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|
tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
tataH svargE 'param EkaM citraM dRSTaM mahAnAga Eka upAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANi ziraHsu ca sapta kirITAnyAsan|
yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|
tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|
mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|