प्रकाशितवाक्य 5:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu svargamarttyapAtAlESu tat patraM vivarItuM nirIkSitunjca kasyApi sAmarthyaM nAbhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स्वर्गमर्त्त्यपातालेषु तत् पत्रं विवरीतुं निरीक्षितुञ्च कस्यापि सामर्थ्यं नाभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স্ৱৰ্গমৰ্ত্ত্যপাতালেষু তৎ পত্ৰং ৱিৱৰীতুং নিৰীক্ষিতুঞ্চ কস্যাপি সামৰ্থ্যং নাভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স্ৱর্গমর্ত্ত্যপাতালেষু তৎ পত্রং ৱিৱরীতুং নিরীক্ষিতুঞ্চ কস্যাপি সামর্থ্যং নাভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သွရ္ဂမရ္တ္တျပါတာလေၐု တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စ ကသျာပိ သာမရ္ထျံ နာဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ્વર્ગમર્ત્ત્યપાતાલેષુ તત્ પત્રં વિવરીતું નિરીક્ષિતુઞ્ચ કસ્યાપિ સામર્થ્યં નાભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu svargamarttyapAtAleSu tat patraM vivarItuM nirIkSituJca kasyApi sAmarthyaM nAbhavat| |
aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|
atO yastat patraM vivarItuM nirIkSitunjcArhati tAdRzajanasyAbhAvAd ahaM bahu rOditavAn|