anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|
प्रकाशितवाक्य 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEH pravAlasya ca tulyaM tat siMhAsananjca marakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सिंहासने उपविष्टस्य तस्य जनस्य रूपं सूर्य्यकान्तमणेः प्रवालस्य च तुल्यं तत् सिंहासनञ्च मरकतमणिवद्रूपविशिष्टेन मेघधनुषा वेष्टितं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সিংহাসনে উপৱিষ্টস্য তস্য জনস্য ৰূপং সূৰ্য্যকান্তমণেঃ প্ৰৱালস্য চ তুল্যং তৎ সিংহাসনঞ্চ মৰকতমণিৱদ্ৰূপৱিশিষ্টেন মেঘধনুষা ৱেষ্টিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সিংহাসনে উপৱিষ্টস্য তস্য জনস্য রূপং সূর্য্যকান্তমণেঃ প্রৱালস্য চ তুল্যং তৎ সিংহাসনঞ্চ মরকতমণিৱদ্রূপৱিশিষ্টেন মেঘধনুষা ৱেষ্টিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သိံဟာသနေ ဥပဝိၐ္ဋသျ တသျ ဇနသျ ရူပံ သူရျျကာန္တမဏေး ပြဝါလသျ စ တုလျံ တတ် သိံဟာသနဉ္စ မရကတမဏိဝဒြူပဝိၑိၐ္ဋေန မေဃဓနုၐာ ဝေၐ္ဋိတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સિંહાસને ઉપવિષ્ટસ્ય તસ્ય જનસ્ય રૂપં સૂર્ય્યકાન્તમણેઃ પ્રવાલસ્ય ચ તુલ્યં તત્ સિંહાસનઞ્ચ મરકતમણિવદ્રૂપવિશિષ્ટેન મેઘધનુષા વેષ્ટિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script siMhAsane upaviSTasya tasya janasya rUpaM sUryyakAntamaNeH pravAlasya ca tulyaM tat siMhAsanaJca marakatamaNivadrUpaviziSTena meghadhanuSA veSTitaM| |
anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|
sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|