kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;
प्रकाशितवाक्य 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুৰু যত ঈশ্ৱৰস্য সাক্ষাৎ তৱ কৰ্ম্মাণি ন সিদ্ধানীতি প্ৰমাণং মযা প্ৰাপ্তং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুরু যত ঈশ্ৱরস্য সাক্ষাৎ তৱ কর্ম্মাণি ন সিদ্ধানীতি প্রমাণং মযা প্রাপ্তং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဗုဒ္ဓေါ ဘဝ, အဝၑိၐ္ဋံ ယဒျတ် မၖတကလ္ပံ တဒပိ သဗလီကုရု ယတ ဤၑွရသျ သာက္ၐာတ် တဝ ကရ္မ္မာဏိ န သိဒ္ဓါနီတိ ပြမာဏံ မယာ ပြာပ္တံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રબુદ્ધો ભવ, અવશિષ્ટં યદ્યત્ મૃતકલ્પં તદપિ સબલીકુરુ યત ઈશ્વરસ્ય સાક્ષાત્ તવ કર્મ્માણિ ન સિદ્ધાનીતિ પ્રમાણં મયા પ્રાપ્તં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prabuddho bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM| |
kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;
atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
tatra kiyatkAlaM yApayitvA tasmAt prasthAya sarvvESAM ziSyANAM manAMsi susthirANi kRtvA kramazO galAtiyAphrugiyAdEzayO rbhramitvA gatavAn|
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,
kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata|
aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|
ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|