ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|
प्रकाशितवाक्य 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvA taptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ শীতৎৱং তপ্তৎৱং ৱা ৱৰং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকাৰণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ শীতৎৱং তপ্তৎৱং ৱা ৱরং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকারণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ၑီတတွံ တပ္တတွံ ဝါ ဝရံ ဘဝေတ်, ၑီတော န ဘူတွာ တပ္တော 'ပိ န ဘူတွာ တွမေဝမ္ဘူတး ကဒူၐ္ဏော 'သိ တတ္ကာရဏာဒ် အဟံ သွမုခါတ် တွာမ် ဥဒွမိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ શીતત્વં તપ્તત્વં વા વરં ભવેત્, શીતો ન ભૂત્વા તપ્તો ઽપિ ન ભૂત્વા ત્વમેવમ્ભૂતઃ કદૂષ્ણો ઽસિ તત્કારણાદ્ અહં સ્વમુખાત્ ત્વામ્ ઉદ્વમિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava zItatvaM taptatvaM vA varaM bhavet, zIto na bhUtvA tapto 'pi na bhUtvA tvamevambhUtaH kadUSNo 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi| |
ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|
ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|