ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 22:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যোহনহম্ এতানি শ্ৰুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্ৰুৎৱা দৃষ্ট্ৱা চ তদ্দৰ্শকদূতস্য প্ৰণামাৰ্থং তচ্চৰণযোৰন্তিকে ঽপতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যোহনহম্ এতানি শ্রুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্রুৎৱা দৃষ্ট্ৱা চ তদ্দর্শকদূতস্য প্রণামার্থং তচ্চরণযোরন্তিকে ঽপতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယောဟနဟမ် ဧတာနိ ၑြုတဝါန် ဒၖၐ္ဋဝါံၑ္စာသ္မိ ၑြုတွာ ဒၖၐ္ဋွာ စ တဒ္ဒရ္ၑကဒူတသျ ပြဏာမာရ္ထံ တစ္စရဏယောရန္တိကေ 'ပတံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યોહનહમ્ એતાનિ શ્રુતવાન્ દૃષ્ટવાંશ્ચાસ્મિ શ્રુત્વા દૃષ્ટ્વા ચ તદ્દર્શકદૂતસ્ય પ્રણામાર્થં તચ્ચરણયોરન્તિકે ઽપતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yohanaham etAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayorantike 'pataM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 22:8
6 अन्तरसन्दर्भाः  

yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|