ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 22:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

নগৰ্য্যা মাৰ্গমধ্যে তস্যা নদ্যাঃ পাৰ্শ্ৱযোৰমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্ৰতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্ৰাণি চান্যজাতীযানাম্ আৰোগ্যজনকানি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

নগর্য্যা মার্গমধ্যে তস্যা নদ্যাঃ পার্শ্ৱযোরমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্রতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্রাণি চান্যজাতীযানাম্ আরোগ্যজনকানি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

နဂရျျာ မာရ္ဂမဓျေ တသျာ နဒျား ပါရ္ၑွယောရမၖတဝၖက္ၐာ ဝိဒျန္တေ တေၐာံ ဒွါဒၑဖလာနိ ဘဝန္တိ, ဧကဲကော ဝၖက္ၐး ပြတိမာသံ သွဖလံ ဖလတိ တဒွၖက္ၐပတြာဏိ စာနျဇာတီယာနာမ် အာရောဂျဇနကာနိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

નગર્ય્યા માર્ગમધ્યે તસ્યા નદ્યાઃ પાર્શ્વયોરમૃતવૃક્ષા વિદ્યન્તે તેષાં દ્વાદશફલાનિ ભવન્તિ, એકૈકો વૃક્ષઃ પ્રતિમાસં સ્વફલં ફલતિ તદ્વૃક્ષપત્રાણિ ચાન્યજાતીયાનામ્ આરોગ્યજનકાનિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

nagaryyA mArgamadhye tasyA nadyAH pArzvayoramRtavRkSA vidyante teSAM dvAdazaphalAni bhavanti, ekaiko vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArogyajanakAni|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 22:2
20 अन्तरसन्दर्भाः  

AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|


paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|


yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|