प्रकाशितवाक्य 20:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স্ৱৰ্গাদ্ অৱৰোহন্ একো দূতো মযা দৃষ্টস্তস্য কৰে ৰমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স্ৱর্গাদ্ অৱরোহন্ একো দূতো মযা দৃষ্টস্তস্য করে রমাতলস্য কুঞ্জিকা মহাশৃঙ্খলঞ্চৈকং তিষ্ঠতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သွရ္ဂာဒ် အဝရောဟန် ဧကော ဒူတော မယာ ဒၖၐ္ဋသ္တသျ ကရေ ရမာတလသျ ကုဉ္ဇိကာ မဟာၑၖင်္ခလဉ္စဲကံ တိၐ္ဌတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ્વર્ગાદ્ અવરોહન્ એકો દૂતો મયા દૃષ્ટસ્તસ્ય કરે રમાતલસ્ય કુઞ્જિકા મહાશૃઙ્ખલઞ્ચૈકં તિષ્ઠતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM svargAd avarohan eko dUto mayA dRSTastasya kare ramAtalasya kuJjikA mahAzRGkhalaJcaikaM tiSThataH| |
IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|
yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|
anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|
tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|
aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvA mudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mOcanEna bhavitavyaM|