yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|
प्रकाशितवाक्य 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyA aham RtIyE tAstvamapi RtIyamE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् ऋतीये तास्त्वमपि ऋतीयमे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি তৱেষ গুণো ৱিদ্যতে যৎ নীকলাযতীযলোকানাং যাঃ ক্ৰিযা অহম্ ঋতীযে তাস্ত্ৱমপি ঋতীযমে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি তৱেষ গুণো ৱিদ্যতে যৎ নীকলাযতীযলোকানাং যাঃ ক্রিযা অহম্ ঋতীযে তাস্ত্ৱমপি ঋতীযমে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ တဝေၐ ဂုဏော ဝိဒျတေ ယတ် နီကလာယတီယလောကာနာံ ယား ကြိယာ အဟမ် ၒတီယေ တာသ္တွမပိ ၒတီယမေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ તવેષ ગુણો વિદ્યતે યત્ નીકલાયતીયલોકાનાં યાઃ ક્રિયા અહમ્ ઋતીયે તાસ્ત્વમપિ ઋતીયમે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApi taveSa guNo vidyate yat nIkalAyatIyalokAnAM yAH kriyA aham RtIye tAstvamapi RtIyame| |
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|