vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|
प्रकाशितवाक्य 18:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mama prajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyA daNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स्वर्गात् मयापर एष रवः श्रुतः, हे मम प्रजाः, यूयं यत् तस्याः पापानाम् अंशिनो न भवत तस्या दण्डैश्च दण्डयुक्ता न भवत तदर्थं ततो निर्गच्छत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স্ৱৰ্গাৎ মযাপৰ এষ ৰৱঃ শ্ৰুতঃ, হে মম প্ৰজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদৰ্থং ততো নিৰ্গচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স্ৱর্গাৎ মযাপর এষ রৱঃ শ্রুতঃ, হে মম প্রজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদর্থং ততো নির্গচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သွရ္ဂာတ် မယာပရ ဧၐ ရဝး ၑြုတး, ဟေ မမ ပြဇား, ယူယံ ယတ် တသျား ပါပါနာမ် အံၑိနော န ဘဝတ တသျာ ဒဏ္ဍဲၑ္စ ဒဏ္ဍယုက္တာ န ဘဝတ တဒရ္ထံ တတော နိရ္ဂစ္ဆတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ્વર્ગાત્ મયાપર એષ રવઃ શ્રુતઃ, હે મમ પ્રજાઃ, યૂયં યત્ તસ્યાઃ પાપાનામ્ અંશિનો ન ભવત તસ્યા દણ્ડૈશ્ચ દણ્ડયુક્તા ન ભવત તદર્થં તતો નિર્ગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM svargAt mayApara eSa ravaH zrutaH, he mama prajAH, yUyaM yat tasyAH pApAnAm aMzino na bhavata tasyA daNDaizca daNDayuktA na bhavata tadarthaM tato nirgacchata| |
vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma|
atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
yatastava maggalaM bhUyAditi vAcaM yaH kazcit tasmai kathayati sa tasya duSkarmmaNAm aMzI bhavati|