tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
प्रकाशितवाक्य 17:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অত্ৰ জ্ঞানযুক্তযা বুদ্ধ্যা প্ৰকাশিতৱ্যং| তানি সপ্তশিৰাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱৰূপাঃ সপ্তগিৰযঃ সপ্ত ৰাজানশ্চ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অত্র জ্ঞানযুক্তযা বুদ্ধ্যা প্রকাশিতৱ্যং| তানি সপ্তশিরাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱরূপাঃ সপ্তগিরযঃ সপ্ত রাজানশ্চ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတြ ဇ္ဉာနယုက္တယာ ဗုဒ္ဓျာ ပြကာၑိတဝျံ၊ တာနိ သပ္တၑိရာံသိ တသျာ ယောၐိတ ဥပဝေၑနသ္ထာနသွရူပါး သပ္တဂိရယး သပ္တ ရာဇာနၑ္စ သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અત્ર જ્ઞાનયુક્તયા બુદ્ધ્યા પ્રકાશિતવ્યં| તાનિ સપ્તશિરાંસિ તસ્યા યોષિત ઉપવેશનસ્થાનસ્વરૂપાઃ સપ્તગિરયઃ સપ્ત રાજાનશ્ચ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atra jJAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yoSita upavezanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi| |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)
tataH paramahaM sAgarIyasikatAyAM tiSThan sAgarAd udgacchantam EkaM pazuM dRSTavAn tasya daza zRggANi sapta zirAMsi ca daza zRggESu daza kirITAni ziraHsu cEzvaranindAsUcakAni nAmAni vidyantE|
atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|
aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|
tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|
tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|