ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karE ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaH suvarNamayaH kaMsO vidyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সা নাৰী কৃষ্ণলোহিতৱৰ্ণং সিন্দূৰৱৰ্ণঞ্চ পৰিচ্ছদং ধাৰযতি স্ৱৰ্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ কৰে ঘৃণাৰ্হদ্ৰৱ্যৈঃ স্ৱৱ্যভিচাৰজাতমলৈশ্চ পৰিপূৰ্ণ একঃ সুৱৰ্ণমযঃ কংসো ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সা নারী কৃষ্ণলোহিতৱর্ণং সিন্দূরৱর্ণঞ্চ পরিচ্ছদং ধারযতি স্ৱর্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ করে ঘৃণার্হদ্রৱ্যৈঃ স্ৱৱ্যভিচারজাতমলৈশ্চ পরিপূর্ণ একঃ সুৱর্ণমযঃ কংসো ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သာ နာရီ ကၖၐ္ဏလောဟိတဝရ္ဏံ သိန္ဒူရဝရ္ဏဉ္စ ပရိစ္ဆဒံ ဓာရယတိ သွရ္ဏမဏိမုက္တာဘိၑ္စ ဝိဘူၐိတာသ္တိ တသျား ကရေ ဃၖဏာရှဒြဝျဲး သွဝျဘိစာရဇာတမလဲၑ္စ ပရိပူရ္ဏ ဧကး သုဝရ္ဏမယး ကံသော ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સા નારી કૃષ્ણલોહિતવર્ણં સિન્દૂરવર્ણઞ્ચ પરિચ્છદં ધારયતિ સ્વર્ણમણિમુક્તાભિશ્ચ વિભૂષિતાસ્તિ તસ્યાઃ કરે ઘૃણાર્હદ્રવ્યૈઃ સ્વવ્યભિચારજાતમલૈશ્ચ પરિપૂર્ણ એકઃ સુવર્ણમયઃ કંસો વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sA nArI kRSNalohitavarNaM sindUravarNaJca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH kare ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa ekaH suvarNamayaH kaMso vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 17:4
22 अन्तरसन्दर्भाः  

tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi


hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|


svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|