yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
प्रकाशितवाक्य 16:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱৰস্য নামানিন্দন্ তৎপ্ৰশংসাৰ্থঞ্চ মনঃপৰিৱৰ্ত্তনং নাকুৰ্ৱ্ৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱরস্য নামানিন্দন্ তৎপ্রশংসার্থঞ্চ মনঃপরিৱর্ত্তনং নাকুর্ৱ্ৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန မနုၐျာ မဟာတာပေန တာပိတာသ္တေၐာံ ဒဏ္ဍာနာမ် အာဓိပတျဝိၑိၐ္ဋသျေၑွရသျ နာမာနိန္ဒန် တတ္ပြၑံသာရ္ထဉ္စ မနးပရိဝရ္တ္တနံ နာကုရွွန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન મનુષ્યા મહાતાપેન તાપિતાસ્તેષાં દણ્ડાનામ્ આધિપત્યવિશિષ્ટસ્યેશ્વરસ્ય નામાનિન્દન્ તત્પ્રશંસાર્થઞ્ચ મનઃપરિવર્ત્તનં નાકુર્વ્વન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena manuSyA mahAtApena tApitAsteSAM daNDAnAm AdhipatyaviziSTasyezvarasya nAmAnindan tatprazaMsArthaJca manaHparivarttanaM nAkurvvan| |
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha|
yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttitESu yUyamapi tathA naMkSyatha|
tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|
taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|
sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|
gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|
ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|
aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH