tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|
प्रकाशितवाक्य 16:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং নদীষু জলপ্ৰস্ৰৱণেষু চাস্ৰাৱযৎ ততস্তানি ৰক্তমযান্যভৱন্| অপৰং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্ৰুতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং নদীষু জলপ্রস্রৱণেষু চাস্রাৱযৎ ততস্তানি রক্তমযান্যভৱন্| অপরং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্রুতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တၖတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ နဒီၐု ဇလပြသြဝဏေၐု စာသြာဝယတ် တတသ္တာနိ ရက္တမယာနျဘဝန်၊ အပရံ တောယာနာမ် အဓိပသျ ဒူတသျ ဝါဂိယံ မယာ ၑြုတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તૃતીયો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સર્વ્વં નદીષુ જલપ્રસ્રવણેષુ ચાસ્રાવયત્ તતસ્તાનિ રક્તમયાન્યભવન્| અપરં તોયાનામ્ અધિપસ્ય દૂતસ્ય વાગિયં મયા શ્રુતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM tRtIyo dUtaH svakaMse yadyad avidyata tat sarvvaM nadISu jalaprasravaNeSu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM toyAnAm adhipasya dUtasya vAgiyaM mayA zrutA| |
tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|
sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|
varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|