ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 16:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং নদীষু জলপ্ৰস্ৰৱণেষু চাস্ৰাৱযৎ ততস্তানি ৰক্তমযান্যভৱন্| অপৰং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্ৰুতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং নদীষু জলপ্রস্রৱণেষু চাস্রাৱযৎ ততস্তানি রক্তমযান্যভৱন্| অপরং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্রুতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တၖတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ နဒီၐု ဇလပြသြဝဏေၐု စာသြာဝယတ် တတသ္တာနိ ရက္တမယာနျဘဝန်၊ အပရံ တောယာနာမ် အဓိပသျ ဒူတသျ ဝါဂိယံ မယာ ၑြုတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તૃતીયો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સર્વ્વં નદીષુ જલપ્રસ્રવણેષુ ચાસ્રાવયત્ તતસ્તાનિ રક્તમયાન્યભવન્| અપરં તોયાનામ્ અધિપસ્ય દૂતસ્ય વાગિયં મયા શ્રુતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM tRtIyo dUtaH svakaMse yadyad avidyata tat sarvvaM nadISu jalaprasravaNeSu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM toyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 16:4
10 अन्तरसन्दर्भाः  

tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti|


sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|


varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|