ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 15:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaram Izvarasya tEjaHprabhAvakAraNAt mandiraM dhUmEna paripUrNaM tasmAt taiH saptadUtaiH saptadaNPAnAM samAptiM yAvat mandiraM kEnApi pravESTuM nAzakyata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरम् ईश्वरस्य तेजःप्रभावकारणात् मन्दिरं धूमेन परिपूर्णं तस्मात् तैः सप्तदूतैः सप्तदण्डानां समाप्तिं यावत् मन्दिरं केनापि प्रवेष्टुं नाशक्यत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰম্ ঈশ্ৱৰস্য তেজঃপ্ৰভাৱকাৰণাৎ মন্দিৰং ধূমেন পৰিপূৰ্ণং তস্মাৎ তৈঃ সপ্তদূতৈঃ সপ্তদণ্ডানাং সমাপ্তিং যাৱৎ মন্দিৰং কেনাপি প্ৰৱেষ্টুং নাশক্যত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরম্ ঈশ্ৱরস্য তেজঃপ্রভাৱকারণাৎ মন্দিরং ধূমেন পরিপূর্ণং তস্মাৎ তৈঃ সপ্তদূতৈঃ সপ্তদণ্ডানাং সমাপ্তিং যাৱৎ মন্দিরং কেনাপি প্রৱেষ্টুং নাশক্যত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရမ် ဤၑွရသျ တေဇးပြဘာဝကာရဏာတ် မန္ဒိရံ ဓူမေန ပရိပူရ္ဏံ တသ္မာတ် တဲး သပ္တဒူတဲး သပ္တဒဏ္ဍာနာံ သမာပ္တိံ ယာဝတ် မန္ဒိရံ ကေနာပိ ပြဝေၐ္ဋုံ နာၑကျတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરમ્ ઈશ્વરસ્ય તેજઃપ્રભાવકારણાત્ મન્દિરં ધૂમેન પરિપૂર્ણં તસ્માત્ તૈઃ સપ્તદૂતૈઃ સપ્તદણ્ડાનાં સમાપ્તિં યાવત્ મન્દિરં કેનાપિ પ્રવેષ્ટું નાશક્યત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaram Izvarasya tejaHprabhAvakAraNAt mandiraM dhUmena paripUrNaM tasmAt taiH saptadUtaiH saptadaNDAnAM samAptiM yAvat mandiraM kenApi praveSTuM nAzakyata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 15:8
14 अन्तरसन्दर्भाः  

ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|


tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|