प्रकाशितवाक्य 13:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasya zrOtraM vidyatE sa zRNOtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्य श्रोत्रं विद्यते स शृणोतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্য শ্ৰোত্ৰং ৱিদ্যতে স শৃণোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্য শ্রোত্রং ৱিদ্যতে স শৃণোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျ ၑြောတြံ ဝိဒျတေ သ ၑၖဏောတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્ય શ્રોત્રં વિદ્યતે સ શૃણોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasya zrotraM vidyate sa zRNotu| |
tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|