aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
प्रकाशितवाक्य 13:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মযি নিৰীক্ষমাণে তস্য শিৰসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্ৰতীকাৰো ঽক্ৰিযত ততঃ কৃৎস্নো নৰলোকস্তং পশুমধি চমৎকাৰং গতঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মযি নিরীক্ষমাণে তস্য শিরসাম্ একম্ অন্তকাঘাতেন ছেদিতমিৱাদৃশ্যত, কিন্তু তস্যান্তকক্ষতস্য প্রতীকারো ঽক্রিযত ততঃ কৃৎস্নো নরলোকস্তং পশুমধি চমৎকারং গতঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မယိ နိရီက္ၐမာဏေ တသျ ၑိရသာမ် ဧကမ် အန္တကာဃာတေန ဆေဒိတမိဝါဒၖၑျတ, ကိန္တု တသျာန္တကက္ၐတသျ ပြတီကာရော 'ကြိယတ တတး ကၖတ္သ္နော နရလောကသ္တံ ပၑုမဓိ စမတ္ကာရံ ဂတး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મયિ નિરીક્ષમાણે તસ્ય શિરસામ્ એકમ્ અન્તકાઘાતેન છેદિતમિવાદૃશ્યત, કિન્તુ તસ્યાન્તકક્ષતસ્ય પ્રતીકારો ઽક્રિયત તતઃ કૃત્સ્નો નરલોકસ્તં પશુમધિ ચમત્કારં ગતઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mayi nirIkSamANe tasya zirasAm ekam antakAghAtena cheditamivAdRzyata, kintu tasyAntakakSatasya pratIkAro 'kriyata tataH kRtsno naralokastaM pazumadhi camatkAraM gataH, |
aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|
sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati|
tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|
tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|
yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca|
yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|
mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|
tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|