aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|
प्रकाशितवाक्य 13:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paramahaM sAgarIyasikatAyAM tiSThan sAgarAd udgacchantam EkaM pazuM dRSTavAn tasya daza zRggANi sapta zirAMsi ca daza zRggESu daza kirITAni ziraHsu cEzvaranindAsUcakAni nAmAni vidyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰমহং সাগৰীযসিকতাযাং তিষ্ঠন্ সাগৰাদ্ উদ্গচ্ছন্তম্ একং পশুং দৃষ্টৱান্ তস্য দশ শৃঙ্গাণি সপ্ত শিৰাংসি চ দশ শৃঙ্গেষু দশ কিৰীটানি শিৰঃসু চেশ্ৱৰনিন্দাসূচকানি নামানি ৱিদ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরমহং সাগরীযসিকতাযাং তিষ্ঠন্ সাগরাদ্ উদ্গচ্ছন্তম্ একং পশুং দৃষ্টৱান্ তস্য দশ শৃঙ্গাণি সপ্ত শিরাংসি চ দশ শৃঙ্গেষু দশ কিরীটানি শিরঃসু চেশ্ৱরনিন্দাসূচকানি নামানি ৱিদ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမဟံ သာဂရီယသိကတာယာံ တိၐ္ဌန် သာဂရာဒ် ဥဒ္ဂစ္ဆန္တမ် ဧကံ ပၑုံ ဒၖၐ္ဋဝါန် တသျ ဒၑ ၑၖင်္ဂါဏိ သပ္တ ၑိရာံသိ စ ဒၑ ၑၖင်္ဂေၐု ဒၑ ကိရီဋာနိ ၑိရးသု စေၑွရနိန္ဒာသူစကာနိ နာမာနိ ဝိဒျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમહં સાગરીયસિકતાયાં તિષ્ઠન્ સાગરાદ્ ઉદ્ગચ્છન્તમ્ એકં પશું દૃષ્ટવાન્ તસ્ય દશ શૃઙ્ગાણિ સપ્ત શિરાંસિ ચ દશ શૃઙ્ગેષુ દશ કિરીટાનિ શિરઃસુ ચેશ્વરનિન્દાસૂચકાનિ નામાનિ વિદ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paramahaM sAgarIyasikatAyAM tiSThan sAgarAd udgacchantam ekaM pazuM dRSTavAn tasya daza zRGgANi sapta zirAMsi ca daza zRGgeSu daza kirITAni ziraHsu cezvaranindAsUcakAni nAmAni vidyante| |
aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|
tataH svargE 'param EkaM citraM dRSTaM mahAnAga Eka upAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANi ziraHsu ca sapta kirITAnyAsan|
anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|
tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|
aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|
vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,
anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|
tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|
tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|
tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|
tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|