pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;
प्रकाशितवाक्य 11:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं तौ स्वर्गाद् उच्चैरिदं कथयन्तं रवम् अशृणुतां युवां स्थानम् एतद् आरोहतां ततस्तयोः शत्रुषु निरीक्षमाणेषु तौ मेघेन स्वर्गम् आरूढवन्तौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তৌ স্ৱৰ্গাদ্ উচ্চৈৰিদং কথযন্তং ৰৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আৰোহতাং ততস্তযোঃ শত্ৰুষু নিৰীক্ষমাণেষু তৌ মেঘেন স্ৱৰ্গম্ আৰূঢৱন্তৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তৌ স্ৱর্গাদ্ উচ্চৈরিদং কথযন্তং রৱম্ অশৃণুতাং যুৱাং স্থানম্ এতদ্ আরোহতাং ততস্তযোঃ শত্রুষু নিরীক্ষমাণেষু তৌ মেঘেন স্ৱর্গম্ আরূঢৱন্তৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တော် သွရ္ဂာဒ် ဥစ္စဲရိဒံ ကထယန္တံ ရဝမ် အၑၖဏုတာံ ယုဝါံ သ္ထာနမ် ဧတဒ် အာရောဟတာံ တတသ္တယေား ၑတြုၐု နိရီက္ၐမာဏေၐု တော် မေဃေန သွရ္ဂမ် အာရူဎဝန္တော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તૌ સ્વર્ગાદ્ ઉચ્ચૈરિદં કથયન્તં રવમ્ અશૃણુતાં યુવાં સ્થાનમ્ એતદ્ આરોહતાં તતસ્તયોઃ શત્રુષુ નિરીક્ષમાણેષુ તૌ મેઘેન સ્વર્ગમ્ આરૂઢવન્તૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam etad ArohatAM tatastayoH zatruSu nirIkSamANeSu tau meghena svargam ArUDhavantau| |
pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;
iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|
aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|
sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH|
aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|
tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|