Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
प्रकाशितवाक्य 11:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIM tatratyasEvakAMzca mimISva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং পৰিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱৰস্য মন্দিৰং ৱেদীং তত্ৰত্যসেৱকাংশ্চ মিমীষ্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং পরিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱরস্য মন্দিরং ৱেদীং তত্রত্যসেৱকাংশ্চ মিমীষ্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ပရိမာဏဒဏ္ဍဝဒ် ဧကော နလော မဟျမဒါယိ, သ စ ဒူတ ဥပတိၐ္ဌန် မာမ် အဝဒတ်, ဥတ္ထာယေၑွရသျ မန္ဒိရံ ဝေဒီံ တတြတျသေဝကာံၑ္စ မိမီၐွ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં પરિમાણદણ્ડવદ્ એકો નલો મહ્યમદાયિ, સ ચ દૂત ઉપતિષ્ઠન્ મામ્ અવદત્, ઉત્થાયેશ્વરસ્ય મન્દિરં વેદીં તત્રત્યસેવકાંશ્ચ મિમીષ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM parimANadaNDavad eko nalo mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyezvarasya mandiraM vedIM tatratyasevakAMzca mimISva| |
Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|
kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|
tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|
anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|